Mandala 10 - Sloka 149
savitA yantraiH pRthivImaramNAdaskambhane savitA dyAmadRMhat ashvamivAdhukSad dhunimantarikSamatUrtebaddhaM savitA samudram yatrA samudra skabhito vyaunadapAM napAt savitA tasyaveda ato bhUrata A utthitaM rajo.ato dyAvApRthivIaprathetAm pashcedamanyadabhavad yajatramamartyasya bhuvanasya bhUnA suparNo aN^ga saviturgarutmAn pUrvo jAtaH sa u asyAnudharma gAva iva grAmaM yUyudhirivAshvAn vAshreva vatsaMsumanA duhAnA patiriva jAyAmabhi no nyetu dhartAdivaH savitA vishvavAraH hiraNyastUpaH savitaryathA tvAN^giraso juhve vAje asmin evA tvArcannavase vandamAnaH somasyevANshuM pratijAgarAham