Mandala 10 - Sloka 132
IjAnamid dyaurgUrtAvasurIjAnaM bhUmirabhiprabhUSaNi IjAnaM devAvashvinAvabhi sumnairavardhatAm tA vAM mitrAvaruNA dhArayatkSitI suSumneSitatvatAyajAmasi yuvoH krANAya sakhyairabhi SyAma rakSasaH adhA cin nu yad didhiSAmahe vAmabhi priyaM rekNaHpatyamAnAH dadvAn vA yat puSyati rekNaH saM vArannakirasya maghAni asAvanyo asura sUyata dyaustvaM vishveSAM varuNAsirAjA mUrdhA rathasya cAkan naitAvatainasAntakadhruk asmin svetacchakapUta eno hite mitre nigatAn hanti vIrAn avorvA yad dhAt tanUSvavaH priyAsu yajñiyAsvarvA yuvorhi mAtAditirvicetasA dyaurna bhUmiH payasApupUtani ava priyA didiSTana sUro ninikta rashmibhiH yuvaM hyapnarAjAvasIdataM tiSThad rathaM nadhUrSadaM vanarSadam tA naH kaNUkayantIrnRmedhastatre aMhasaH sumedhastatre aMhasaH