Mandala 10 - Sloka 105

kadA vaso stotraM haryata Ava shmashA rudhad vAH dIrghaM sutaM vAtApyAya harI yasya suyujA vivratA verarvantAnu shepA ubhArajI na keshinA patirdan apa yorindraH pApaja A marto na shashramANo bibhIvAn shubhe yad yuyuje taviSIvAn sacAyorindrashcarkRSa AnupAnasaH saparyan nadayorvivratayoH shUra indraH adhi yastasthau keshavantA vyacasvantA na puSTyai vanoti shiprAbhyAM shipriNIvAn prAstaud RSvaujA RSvebhistatakSa shUraH shavasA Rbhurna kratubhirmAtarishvA vajraM yashcakre suhanAya dasyave hirImasho hirImAn arutahanuradbhutaM na rajaH ava no vRjinA shishIhy RcA vanemAnRcaH nAbrahmA yajñaRdhag joSati tve UrdhvA yat te tretinI bhUd yajñasya dhUrSu sadman sajUrnAvaM svayashasaM sacAyoH shriye te pRshnirupasecanI bhUcchriye darvirarepAH yayA sve pAtre siñcasa ut shataM vA yadasurya prati tvA sumitra itthAstaud durmitraitthAstau Avo yad dasyuhatye kutsaputraM prAvo yaddasyuhatye kutsavatsam

Mandala 10 - Sloka 106

ubhA u nUnaM tadidarthayethe vi tanvAthe dhiyovashtrApaseva sadhrIcInA yAtave premajIgaH sudinevapRkSa A taMsayethe uSTAreva pharvareSu shrayethe prAyogeva shvAtryA shAsurethaH dUteva hi STho yashasA janeSu mApa sthAtammahiSevApAnAt sAkaMyujA shakunasyeva pakSA pashveva citrA yajurAgamiSTam agniriva devayordIdivAMsA parijmAnevayajathaH purutrA ApI vo asme pitareva putrogreva rucA nRpatIva turyai iryeva puSTyai kiraNeva bhujyai shruSTIvAneva havamAgamiSTam vaMsageva pUSaryA shimbAtA mitreva RtA shatarAshAtapantA vAjevoccA vayasA gharmyeSThA meSeveSAsaparyA purISA sRNyeva jarbharI turpharItU naitosheva turpharIparpharIkA udanyajeva jemanA maderU tA me jarAyvajarammarAyu pajreva carcaraM jAraM marAyu kSadmevArtheSu tartarIthaugrA RbhU nApat kharamajrA kharajrurvAyurna parpharatkSayad rayINAm gharmeva madhu jaThare sanerU bhagevitA turpharIphArivAram patareva cacarA candranirNiM manaRN^gAmananyA na jagmI bRhanteva gambhareSu pratiSThAM pAdeva gAdhaM taratevidAthaH karNeva shAsuranu hi smarAtho.aMsheva nobhajataM citramapnaH AraN^gareva madhverayethe sAragheva gavi nIcInabAre kInAreva svedamAsiSvidAnA kSAmevorjA sUyavasAtsacethe RdhyAma stomaM sanuyAma vAjamA no mantraM sarathehopayAtam yasho na pakvaM madhu goSvantarA bhUtAMshoashvinoH kAmamaprAH

Mandala 10 - Sloka 107

AvirabhUn mahi mAghonameSAM vishvaM jIvaM tamaso niramoci mahi jyotiH pitRbhirdattamAgAduruH panthAdakSiNAyA adarshi uccA divi dakSiNAvanto asthurye ashvadAH saha tesUryeNa hiraNyadA amRtatvaM bhajante vAsodAH soma pratiranta AyuH daivI pUrtirdakSiNA devayajyA na kavAribhyo nahi tepRNanti athA naraH prayatadakSiNAso.avadyabhiyAbahavaH pRNanti shatadhAraM vAyumarkaM svarvidaM nRcakSasaste abhicakSate haviH ye pRNanti pra ca yachanti saMgame tedakSiNAM duhate saptamAtaram dakSiNAvAn prathamo hUta eti dakSiNAvAn grAmaNIragrameti tameva manye nRpatiM janAnAM yaH prathamodakSiNAmAvivAya tameva RSiM tamu brahmANamAhuryajñanyaM sAmagAmukthashAsam sa shukrasya tanvo veda tisro yaH prathamodakSiNayA rarAdha dakSiNAshvaM dakSiNA gAM dadAti dakSiNA candramuta yad dhiraNyam dakSiNAnnaM vanute yo na AtmAdakSiNAM varma kRNute vijAnan na bhojA mamrurna nyarthamIyurna riSyanti na vyathante habhojAH idaM yad vishvaM bhuvanaM svashcaitat sarvandakSiNaibhyo dadAti bhojA jigyuH surabhiM yonimagre bhojA jigyurvadhvaM yAsuvAsAH bhojA jigyurantaHpeyaM surAyA bhojA jigyurye ahUtAH prayanti bhojAyAshvaM saM mRjantyAshuM bhojAyAste kanyAshumbhamAnA bhojasyedaM puSkariNIva veshma pariSkRtandevamAneva citram bhojamashvAH suSThuvAho vahanti suvRd ratho vartatedakSiNAyAH bhojaM devAso.avatA bhareSu bhojaHshatrUn samanIkeSu jetA

Mandala 10 - Sloka 108

kimichantI saramA predamAnaD dUre hyadhvA jaguriHparAcaiH kAsmehitiH kA paritakmyAsIt kathaM rasAyAataraH payAMsi indrasya dUtIriSitA carAmi maha ichantI paNayo nidhInvaH atiSkado bhiyasA tan na Avat tathA rasAyA atarampayAMsi kIdRMM indraH sarame kA dRshIkA yasyedaM dUtIrasaraH parAkAt A ca gachAn mitramenA dadhAmAthAgavAM gopatirno bhavAti nAhaM taM veda dabhyaM dabhat sa yasyedaM dUtIrasaraM parAkAt na taM gUhanti sravato gabhIrA hatAindreNa paNayaH shayadhve imA gAvaH sarame yA aichaH pari divo antAn subhagepatantI kasta enA ava sRjAdayudhvyutAsmAkamAyudhAsanti tigmA asenyA vaH paNayo vacAMsyaniSavyAstanvaH santu pApIH adhRSTo va etavA astu panthA bRhaspatirva ubhayA namRLAt ayaM nidhiH sarame adribudhno gobhirashvebhirvasubhirnyRSTaH rakSanti taM paNayo ye sugopA reku padamalakamA jagantha eha gamannRSayaH somashitA ayAsyo aN^giraso navagvAH ta etamUrvaM vi bhajanta gonAmathaitad vacaH paNayovamannit evA ca tvaM sarama Ajagantha prabAdhitA sahasA daivyena svasAraM tvA kRNavai mA punargA apa te gavAM subhagebhajAma nAhaM veda bhrAtRtvaM no svasRtvamindro viduraN^girasashca ghorAH gokAmA me achadayan yadAyamapAta ita paNayovarIyaH dUramita paNayo varIya ud gAvo yantu minatIr{R}tena bRhaspatiryA avindan nigULAH somo grAvANa RSayashca viprAH

Mandala 10 - Sloka 109

te.avadan prathamA brahmakilbiSe.akUpAraH salilomAtarishvA vILuharAstapa ugro mayobhUrApo devIHprathamajA Rtena somo rAjA prathamo brahmajAyAM punaH prAyachadahRNIyamAnaH anvartitA varuNo mitra AsIdagnirhotAhastagRhyA ninAya hastenaiva grAhya AdhirasyA brahmajAyeyamiti cedavocan na dUtAya prahye tastha eSA tathA rASTraM gupitaMkSatriyasya devA etasyAmavadanta pUrve saptaRSayastapase ye niSeduH bhImA jAyA brAhmaNasyopanItA durdhAM dadhAtiparame vyoman brahmacArI carati veviSad viSaH sa devAnAM bhavatyekamaN^gam tena jAyAmanvavindad bRhaspatiH somena nItAMjuhvaM na devAH punarvai devA adaduH punarmanuSyA uta rAjAnaHsatyaM kRNvAnA brahmajAyAM punardaduH punardAya brahmajAyAM kRtvI devairnikilbiSam UrjampRthivyA bhaktvAyorugAyamupAsate

Mandala 10 - Sloka 110

samiddho adya manuSo duroNe devo devAn yajasi jAtavedaH A ca vaha mitramahashcikitvAn tvaM dUtaH kavirasipracetAH tanUnapAt patha Rtasya yAnAn madhvA samañjan svadayAsujihva manmAni dhIbhiruta yajñaM Rndhan devatrA cakRNuhyadhvaraM naH AjuhvAna IDyo vandyashcA yAhyagne vasubhiH sajoSAH tvaM devAnAmasi yahva hotA sa enAn yakSISito yajIyAn prAcInaM barhiH pradishA pRthivyA vastorasyA vRjyateagre ahnAm vyu prathate vitaraM varIyo devebhyo aditayesyonam vyacasvatIrurviyA vi shrayantAM patibhyo na janayaHshumbhamAnAH devIrdvAro bRhatIrvishvaminvA devebhyobhavata suprAyaNAH A suSvayantI yajate upAke uSAsAnaktA sadatAM niyonau divye yoSaNe bRhatI surukme adhi shriyaMshukrapishaM dadhAne daivyA hotArA prathamA suvAcA mimAnA yajñaM manuSoyajadhyai pracodayantA vidatheSu kArU prAcInaM jyotiHpradishA dishantA A no yajñaM bhAratI tUyametviLA manuSvadihacetayantI tisro devIrbarhiredaM syonaM sarasvatIsvapasaH sadantu ya ime dyAvApRthivI janitrI rUpairapiMshad bhuvanAnivishvA tamadya hotariSito yajIyAn devaM tvaSTAramiha yakSi vidvAn upAvasRja tmanyA samañjan devAnAM pAtha RtuthAhavIMSi vanaspatiH shamitA devo agniH svadantu havyammadhunA ghRtena sadyo jAto vyamimIta yajñamagnirdevAnAmabhavatpurogAH asya hotuH pradishy Rtasya vAci svAhAkRtaMhaviradantu devAH

Mandala 10 - Sloka 111

manISiNaH pra bharadhvaM manISAM yathA\-yathA matayaHsanti nRNAm indraM satyairerayAmA kRtebhiH sa hivIro girvaNasyurvidAnaH Rtasya hi sadaso dhItiradyaut saM gArSTeyo vRSabhogobhirAnaT udatiSThat taviSeNA raveNa mahAnti citsaM vivyAcA rajAMsi indraH kila shrutyA asya veda sa hi jiSNuH pathikRtsUryAya An menAM kRNvannacyuto bhuvad goH patirdivaH sanajA apratItaH indro mahnA mahato arNavasya vratAminAdaN^girobhirgRNAnaH purUNi cin ni tatAnA rajAMsi dAdhAra yodharuNaM satyatAtA indro divaH pratimAnaM pRthivyA vishvA veda savanA hantishuSNam mahIM cid dyAmAtanot sUryeNa cAskambha citkambhanena skabhIyAn vajreNa hi vRtrahA vRtramastaradevasya shUshuvAnasyamAyAH vi dhRSNo atra dhRSatA jaghanthAthAbhavomaghavan bAhvojAH sacanta yaduSasaH sUryeNa citrAmasya ketavo rAmavindan A yan nakSatraM dadRshe divo na punaryato nakiraddhA nu veda dUraM kila prathamA jagmurAsAmindrasya yAH prasavesasrurApaH kva svidagraM kva budhna AsAmApomadhyaM kva vo nUnamantaH sRjaH sindhUnrahinA jagrasAnAnAdidetAH pra vivijrejavena mumukSamANA uta yA mumucre.adhedetA naramante nitiktAH sadhrIcIH sindhumushatIrivAyan sanAjjAra AritaHpUrbhidAsAm astamA te pArthivA vasUnyasme jagmuHsUnRtA indra pUrvIH