Mandala 10 - Sloka 116
pibA somaM mahata indriyAya pibA vRtrAya hantaveshaviSTha piba rAye shavase hUyamAnaH piba madhvastRpadindrA vRSasva asya piba kSumataH prasthitasyendra somasya varamAsutashya svastidA manasA mAdayasvArvAcIno revatesaubhagAya mamattu tvA divyaH soma indra mamattu yaH sUyatepArthiveSu mamattu yena varivashcakartha mamattu yenaniriNAsi shatrUn A dvibarhA amino yAtvindro vRSA haribhyAM pariSiktamandhaH gavyA sutasya prabhRtasya madhvaH satrA khedAmarushahA vRSasva ni tigmAni bhrAshayan bhrAshyAnyava sthirA tanuhiyAtujUnAm ugrAya te saho balaM dadAmi pratItyAshatrUn vigadeSu vRshca vyarya indra tanuhi shravAMsyoja sthireva dhanvano'bhimAtIH asmadryag vAvRdhAnaH sahobhiranibhRSTastanvaM vAvRdhasva idaM havirmaghavan tubhyaM rAtaM prati samrAL ahRNAnogRbhAya tubhyaM suto maghavan tubhyaM pakvo.addhIndra pibaca prasthitasya addhIdindra prasthitemA havIMSi cano dadhiSva pacatotasomam prayasvantaH prati haryAmasi tvA satyAH santuyajamAnasya kAmAH prendrAgnibhyAM suvacasyAmiyarmi sindhAviva prerayaMnAvamarkaiH ayA iva pari caranti devA ye asmabhyandhanadA udbhidashca